1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:57.9%
सोमस्कंदस्य च स्थानं तृतीयं मंडपं परम् । द्वितीयं मंडपं नृत्यमंडपं प्राहुरास्तिकाः ११६ ।प्रथमं मूलमायायाः स्थानं तत्रैव शोभनम् । ततः परं गर्भगृहं लिंगस्थानं परं शुभम् ११७ ।
sanskrit
The first Maṇḍapa is the abode of Mūlamāyā (primary delusion) and is very auspicious and stationed there itself. Beyond that is the sanctum sanctorum, the auspicious place of the phallic form of Śiva.
english translation
somaskaMdasya ca sthAnaM tRtIyaM maMDapaM param | dvitIyaM maMDapaM nRtyamaMDapaM prAhurAstikAH 116 |prathamaM mUlamAyAyAH sthAnaM tatraiva zobhanam | tataH paraM garbhagRhaM liMgasthAnaM paraM zubham 117 |
hk transliteration
Shiva Purana
Progress:57.9%
सोमस्कंदस्य च स्थानं तृतीयं मंडपं परम् । द्वितीयं मंडपं नृत्यमंडपं प्राहुरास्तिकाः ११६ ।प्रथमं मूलमायायाः स्थानं तत्रैव शोभनम् । ततः परं गर्भगृहं लिंगस्थानं परं शुभम् ११७ ।
sanskrit
The first Maṇḍapa is the abode of Mūlamāyā (primary delusion) and is very auspicious and stationed there itself. Beyond that is the sanctum sanctorum, the auspicious place of the phallic form of Śiva.
english translation
somaskaMdasya ca sthAnaM tRtIyaM maMDapaM param | dvitIyaM maMDapaM nRtyamaMDapaM prAhurAstikAH 116 |prathamaM mUlamAyAyAH sthAnaM tatraiva zobhanam | tataH paraM garbhagRhaM liMgasthAnaM paraM zubham 117 |
hk transliteration