1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:56.8%
कृपाविचक्षणः शंभुरज्ञानमपनेष्यति । अज्ञानविनिवृत्तौ तु शिवज्ञानं प्रवर्तते १०१ ।
sanskrit
When ignorance is dispelled, the knowledge of Śiva begins to function.
english translation
kRpAvicakSaNaH zaMbhurajJAnamapaneSyati | ajJAnavinivRttau tu zivajJAnaM pravartate 101 |
hk transliteration
शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति । आत्मारामत्वसंसिद्धौ कृतकृत्यो भवेन्नरः १०२ ।
sanskrit
On acquiring the knowledge of Śiva a person achieves relaxation. He becomes gratified at the acquisition of relaxation.
english translation
zivajJAnAtsvasvarUpamAtmArAmatvameSyati | AtmArAmatvasaMsiddhau kRtakRtyo bhavennaraH 102 |
hk transliteration
पुनश्च शतलक्षेण ब्रह्मणः पदमाप्नुयात् । पुनश्च शतलक्षेण विष्णोः पदमवाप्नुयात् १०३ ।
sanskrit
Again by means of ten million Japas he acquires Brahmā’s region. A further ten million Japas enable him to achieve Viṣṇu’s region.
english translation
punazca zatalakSeNa brahmaNaH padamApnuyAt | punazca zatalakSeNa viSNoH padamavApnuyAt 103 |
hk transliteration
पुनश्च शतलक्षेण रुद्र स्य पदमाप्नुयात् । पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात् १०४ ।
sanskrit
By a further ten million japas he attains Rudra’s region and by a further ten million japas Īśvara’s region is attained.
english translation
punazca zatalakSeNa rudra sya padamApnuyAt | punazca zatalakSeNa aizvaryaM padamApnuyAt 104 |
hk transliteration
पुनश्चैवंविधेनैव जपेन सुसमाहितः । शिवलोकादिभूतं हि कालचक्रमवाप्नुयात् १०५ ।
sanskrit
Again by a similar japa performed with concentration he attains Kālacakra, the first in the Śivaloka.
english translation
punazcaivaMvidhenaiva japena susamAhitaH | zivalokAdibhUtaM hi kAlacakramavApnuyAt 105 |
hk transliteration
Shiva Purana
Progress:56.8%
कृपाविचक्षणः शंभुरज्ञानमपनेष्यति । अज्ञानविनिवृत्तौ तु शिवज्ञानं प्रवर्तते १०१ ।
sanskrit
When ignorance is dispelled, the knowledge of Śiva begins to function.
english translation
kRpAvicakSaNaH zaMbhurajJAnamapaneSyati | ajJAnavinivRttau tu zivajJAnaM pravartate 101 |
hk transliteration
शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति । आत्मारामत्वसंसिद्धौ कृतकृत्यो भवेन्नरः १०२ ।
sanskrit
On acquiring the knowledge of Śiva a person achieves relaxation. He becomes gratified at the acquisition of relaxation.
english translation
zivajJAnAtsvasvarUpamAtmArAmatvameSyati | AtmArAmatvasaMsiddhau kRtakRtyo bhavennaraH 102 |
hk transliteration
पुनश्च शतलक्षेण ब्रह्मणः पदमाप्नुयात् । पुनश्च शतलक्षेण विष्णोः पदमवाप्नुयात् १०३ ।
sanskrit
Again by means of ten million Japas he acquires Brahmā’s region. A further ten million Japas enable him to achieve Viṣṇu’s region.
english translation
punazca zatalakSeNa brahmaNaH padamApnuyAt | punazca zatalakSeNa viSNoH padamavApnuyAt 103 |
hk transliteration
पुनश्च शतलक्षेण रुद्र स्य पदमाप्नुयात् । पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात् १०४ ।
sanskrit
By a further ten million japas he attains Rudra’s region and by a further ten million japas Īśvara’s region is attained.
english translation
punazca zatalakSeNa rudra sya padamApnuyAt | punazca zatalakSeNa aizvaryaM padamApnuyAt 104 |
hk transliteration
पुनश्चैवंविधेनैव जपेन सुसमाहितः । शिवलोकादिभूतं हि कालचक्रमवाप्नुयात् १०५ ।
sanskrit
Again by a similar japa performed with concentration he attains Kālacakra, the first in the Śivaloka.
english translation
punazcaivaMvidhenaiva japena susamAhitaH | zivalokAdibhUtaM hi kAlacakramavApnuyAt 105 |
hk transliteration