1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:44.6%
मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात् । पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः 1.16.३० ।
sanskrit
Jāyate means “is born.” Good ideas, knowledge etc. also are included in this. The word Pūjā is used in this sense amongst the people as well as in the sacred texts.
english translation
manobhAvAMstathA jJAnamiSTabhogArthayojanAt | pUjAzabdartha evaM hi vizruto lokavedayoH 1.16.30 |
hk transliteration
Shiva Purana
Progress:44.6%
मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात् । पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः 1.16.३० ।
sanskrit
Jāyate means “is born.” Good ideas, knowledge etc. also are included in this. The word Pūjā is used in this sense amongst the people as well as in the sacred texts.
english translation
manobhAvAMstathA jJAnamiSTabhogArthayojanAt | pUjAzabdartha evaM hi vizruto lokavedayoH 1.16.30 |
hk transliteration