1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:44.6%
पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना । पूर्णभोगफलसिद्धिश्च जायते तेन कर्मणा २९ ।
sanskrit
The word Pūjā is thus derived: Pūḥ means ‘the achievement of the fruits of enjoyment.’ By the rite one achieves the fruits.
english translation
pUjAryate hyaneneti vedeSvarthasya yojanA | pUrNabhogaphalasiddhizca jAyate tena karmaNA 29 |
hk transliteration
Shiva Purana
Progress:44.6%
पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना । पूर्णभोगफलसिद्धिश्च जायते तेन कर्मणा २९ ।
sanskrit
The word Pūjā is thus derived: Pūḥ means ‘the achievement of the fruits of enjoyment.’ By the rite one achieves the fruits.
english translation
pUjAryate hyaneneti vedeSvarthasya yojanA | pUrNabhogaphalasiddhizca jAyate tena karmaNA 29 |
hk transliteration