1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
•
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:42.1%
कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा । माषादीनां च मुद्गानां फलं शाकादिकं तथा ५२ ।
sanskrit
And plantains, fruits from hedges, pulses of black gram, green gram, vegetables, chillies, mustards, their plants etc.
english translation
kadalyAdyauSadhInAM ca phalaM gulmodbhavaM tathA | mASAdInAM ca mudgAnAM phalaM zAkAdikaM tathA 52 |
hk transliteration
Shiva Purana
Progress:42.1%
कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा । माषादीनां च मुद्गानां फलं शाकादिकं तथा ५२ ।
sanskrit
And plantains, fruits from hedges, pulses of black gram, green gram, vegetables, chillies, mustards, their plants etc.
english translation
kadalyAdyauSadhInAM ca phalaM gulmodbhavaM tathA | mASAdInAM ca mudgAnAM phalaM zAkAdikaM tathA 52 |
hk transliteration