1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
•
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:42.1%
यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम् । पनसाम्रकपित्थानां वृक्षाणां फलमेव च ५१ ।
sanskrit
Gift of a virgin is conducive to worldly enjoyment throughout life. Sensible persons shall make gifts of fruits according to the season such as the fruits of jack, mango, wood apple trees.
english translation
yAvajjIvanamuktaM hi kanyAdAnaM tu bhogadam | panasAmrakapitthAnAM vRkSANAM phalameva ca 51 |
hk transliteration
Shiva Purana
Progress:42.1%
यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम् । पनसाम्रकपित्थानां वृक्षाणां फलमेव च ५१ ।
sanskrit
Gift of a virgin is conducive to worldly enjoyment throughout life. Sensible persons shall make gifts of fruits according to the season such as the fruits of jack, mango, wood apple trees.
english translation
yAvajjIvanamuktaM hi kanyAdAnaM tu bhogadam | panasAmrakapitthAnAM vRkSANAM phalameva ca 51 |
hk transliteration