1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
•
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:40.8%
सप्तस्वपि च वारेषु दशभ्यश्च दशांगकम् । अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते ३१ ।
sanskrit
If in this manner he gives food on all the seven days to ten brahmins he secures good health and all other benefits for a hundred years.
english translation
saptasvapi ca vAreSu dazabhyazca dazAMgakam | annaM dattvA zataM varSamArogyAdikamaznute 31 |
hk transliteration
Shiva Purana
Progress:40.8%
सप्तस्वपि च वारेषु दशभ्यश्च दशांगकम् । अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते ३१ ।
sanskrit
If in this manner he gives food on all the seven days to ten brahmins he secures good health and all other benefits for a hundred years.
english translation
saptasvapi ca vAreSu dazabhyazca dazAMgakam | annaM dattvA zataM varSamArogyAdikamaznute 31 |
hk transliteration