1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
•
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:40.7%
सोमवारादिवारेषु तत्तद्वारगुणं फलम् । अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि 1.15.३० ।
sanskrit
If he gives the same on Monday or any other day, he attains the benefit as stipulated for that day. The benefit of food-gifts is secured in this world itself either in this birth or in the next.
english translation
somavArAdivAreSu tattadvAraguNaM phalam | annadAnasya vijJeyaM bhUrloke parajanmani 1.15.30 |
hk transliteration
Shiva Purana
Progress:40.7%
सोमवारादिवारेषु तत्तद्वारगुणं फलम् । अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि 1.15.३० ।
sanskrit
If he gives the same on Monday or any other day, he attains the benefit as stipulated for that day. The benefit of food-gifts is secured in this world itself either in this birth or in the next.
english translation
somavArAdivAreSu tattadvAraguNaM phalam | annadAnasya vijJeyaM bhUrloke parajanmani 1.15.30 |
hk transliteration