1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:33.7%
निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः । कृतादौ हि तपःश्लोघ्यं द्र व्यधर्मः कलौ युगे ५४ ।
sanskrit
A person freed from desire gains purity and by purity he acquires knowledge. There is no doubt about it. In the ages of Kṛtā, Tretā and Dvāpara penance was recommended for attaining Dharma; but in the age of Kali it is the sacrificial offering that secures Dharma for us.
english translation
niSkAmaH zuddhimApnoti zuddhyA jJAnaM na saMzayaH | kRtAdau hi tapaHzloghyaM dra vyadharmaH kalau yuge 54 |
hk transliteration
Shiva Purana
Progress:33.7%
निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः । कृतादौ हि तपःश्लोघ्यं द्र व्यधर्मः कलौ युगे ५४ ।
sanskrit
A person freed from desire gains purity and by purity he acquires knowledge. There is no doubt about it. In the ages of Kṛtā, Tretā and Dvāpara penance was recommended for attaining Dharma; but in the age of Kali it is the sacrificial offering that secures Dharma for us.
english translation
niSkAmaH zuddhimApnoti zuddhyA jJAnaM na saMzayaH | kRtAdau hi tapaHzloghyaM dra vyadharmaH kalau yuge 54 |
hk transliteration