1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:33.8%
कृतेध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा । द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ ५५ ।
sanskrit
In the Kṛta age knowledge was acquired through meditation; in the Tretā through penance; in the Dvāpara through sacrifice and now in the Kali age it is through the worship of idols.
english translation
kRtedhyAnAjjJAnasiddhistretAyAM tapasA tathA | dvApare yajanAjjJAnaM pratimApUjayA kalau 55 |
hk transliteration
Shiva Purana
Progress:33.8%
कृतेध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा । द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ ५५ ।
sanskrit
In the Kṛta age knowledge was acquired through meditation; in the Tretā through penance; in the Dvāpara through sacrifice and now in the Kali age it is through the worship of idols.
english translation
kRtedhyAnAjjJAnasiddhistretAyAM tapasA tathA | dvApare yajanAjjJAnaM pratimApUjayA kalau 55 |
hk transliteration