1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
•
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:29.5%
तत्तत्तीर्थे च तन्मासि स्नानमिंद्र पदप्रदम् । गंगां वा सह्यजां वापि समाश्रित्य वसेद्बुधः ३१ ।
sanskrit
The ceremonial ablutions taken in the different sacred waters in the respective months accord the region of Indra. An intelligent man shall resort to Gaṅgā or the Kāverī river.
english translation
tattattIrthe ca tanmAsi snAnamiMdra padapradam | gaMgAM vA sahyajAM vApi samAzritya vasedbudhaH 31 |
hk transliteration
तत्कालकृतपापस्य क्षयो भवति निश्चितम् । रुद्र लोकप्रदान्येव संति क्षेत्राण्यनेकशः ३२ ।
sanskrit
Certainly his sin will be quelled thereby. There are many holy centres yielding Rudraloka.
english translation
tatkAlakRtapApasya kSayo bhavati nizcitam | rudra lokapradAnyeva saMti kSetrANyanekazaH 32 |
hk transliteration
ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे । तयोस्तीरे हि संत्येव क्षेत्राणि स्वर्गदानि च ३३ ।
sanskrit
The rivers Tāmraparnī and Vegavatī accord Brahmaloka. There are holy centres on their banks bestowing heaven on the worshipper.
english translation
tAmraparNI vegavatI brahmalokaphalaprade | tayostIre hi saMtyeva kSetrANi svargadAni ca 33 |
hk transliteration
संति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः । तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत् ३४ ।
sanskrit
In between these rivers there are meritorious holy centres. Intelligent men residing there will reap the respective fruits thereof.
english translation
saMti kSetrANi tanmadhye puNyadAni ca bhUrizaH | tatra tatra vasanprAjJastAdRzaM ca phalaM labhet 34 |
hk transliteration
सदाचारेण सद्वृत्त्या सदा भावनयापि च । वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत् ३५ ।
sanskrit
Only by good conduct, good predilections and good concepts as well as by being sympathetic can the devotee derive the benefit, not otherwise.
english translation
sadAcAreNa sadvRttyA sadA bhAvanayApi ca | vaseddayAluH prAjJo vai nAnyathA tatphalaM labhet 35 |
hk transliteration
Shiva Purana
Progress:29.5%
तत्तत्तीर्थे च तन्मासि स्नानमिंद्र पदप्रदम् । गंगां वा सह्यजां वापि समाश्रित्य वसेद्बुधः ३१ ।
sanskrit
The ceremonial ablutions taken in the different sacred waters in the respective months accord the region of Indra. An intelligent man shall resort to Gaṅgā or the Kāverī river.
english translation
tattattIrthe ca tanmAsi snAnamiMdra padapradam | gaMgAM vA sahyajAM vApi samAzritya vasedbudhaH 31 |
hk transliteration
तत्कालकृतपापस्य क्षयो भवति निश्चितम् । रुद्र लोकप्रदान्येव संति क्षेत्राण्यनेकशः ३२ ।
sanskrit
Certainly his sin will be quelled thereby. There are many holy centres yielding Rudraloka.
english translation
tatkAlakRtapApasya kSayo bhavati nizcitam | rudra lokapradAnyeva saMti kSetrANyanekazaH 32 |
hk transliteration
ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे । तयोस्तीरे हि संत्येव क्षेत्राणि स्वर्गदानि च ३३ ।
sanskrit
The rivers Tāmraparnī and Vegavatī accord Brahmaloka. There are holy centres on their banks bestowing heaven on the worshipper.
english translation
tAmraparNI vegavatI brahmalokaphalaprade | tayostIre hi saMtyeva kSetrANi svargadAni ca 33 |
hk transliteration
संति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः । तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत् ३४ ।
sanskrit
In between these rivers there are meritorious holy centres. Intelligent men residing there will reap the respective fruits thereof.
english translation
saMti kSetrANi tanmadhye puNyadAni ca bhUrizaH | tatra tatra vasanprAjJastAdRzaM ca phalaM labhet 34 |
hk transliteration
सदाचारेण सद्वृत्त्या सदा भावनयापि च । वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत् ३५ ।
sanskrit
Only by good conduct, good predilections and good concepts as well as by being sympathetic can the devotee derive the benefit, not otherwise.
english translation
sadAcAreNa sadvRttyA sadA bhAvanayApi ca | vaseddayAluH prAjJo vai nAnyathA tatphalaM labhet 35 |
hk transliteration