1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
•
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:28.2%
तत्र तीरं प्रशस्तं हि मृगे मृगबृहस्पतौ । शोणभद्रो दशमुखः पुण्योभीष्टफलप्रदः ११ ।
sanskrit
Its banks are highly sacred in the month of Mārgaśīrṣa or when Bṛhaspati (Jupiter) is in the zodiac ‘Capricornus. The river Śoṇabhadra[2] of ten mouths is holy and yields all cherished desires.
english translation
tatra tIraM prazastaM hi mRge mRgabRhaspatau | zoNabhadro dazamukhaH puNyobhISTaphalapradaH 11 |
hk transliteration
Shiva Purana
Progress:28.2%
तत्र तीरं प्रशस्तं हि मृगे मृगबृहस्पतौ । शोणभद्रो दशमुखः पुण्योभीष्टफलप्रदः ११ ।
sanskrit
Its banks are highly sacred in the month of Mārgaśīrṣa or when Bṛhaspati (Jupiter) is in the zodiac ‘Capricornus. The river Śoṇabhadra[2] of ten mouths is holy and yields all cherished desires.
english translation
tatra tIraM prazastaM hi mRge mRgabRhaspatau | zoNabhadro dazamukhaH puNyobhISTaphalapradaH 11 |
hk transliteration