1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
•
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:28.1%
हिमवद्गिरिजा गंगा पुण्या शतमुखा नदी । तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः 1.12.१० ।
sanskrit
The river Gaṅgā flowing from the Himālaya mountains is very holy with its hundred mouths. There are many holy centres on its banks such as Kāśī etc.
english translation
himavadgirijA gaMgA puNyA zatamukhA nadI | tattIre caiva kAzyAdipuNyakSetrANyanekazaH 1.12.10 |
hk transliteration
Shiva Purana
Progress:28.1%
हिमवद्गिरिजा गंगा पुण्या शतमुखा नदी । तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः 1.12.१० ।
sanskrit
The river Gaṅgā flowing from the Himālaya mountains is very holy with its hundred mouths. There are many holy centres on its banks such as Kāśī etc.
english translation
himavadgirijA gaMgA puNyA zatamukhA nadI | tattIre caiva kAzyAdipuNyakSetrANyanekazaH 1.12.10 |
hk transliteration