1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
•
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:22.1%
त्रिरुच्चार्याग्रहीन्मंत्रं यंत्रतंत्रोक्तिपूर्वकम् । शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत् २६ ।
sanskrit
The two disciples received the mantra by repeating it thrice, along with the requisite Yantra and Tantra duly expounded. By way of fees, the disciples dedicated themselves.
english translation
triruccAryAgrahInmaMtraM yaMtrataMtroktipUrvakam | ziSyau ca tau dakSiNAyAmAtmAnaM ca samarpayat 26 |
hk transliteration
Shiva Purana
Progress:22.1%
त्रिरुच्चार्याग्रहीन्मंत्रं यंत्रतंत्रोक्तिपूर्वकम् । शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत् २६ ।
sanskrit
The two disciples received the mantra by repeating it thrice, along with the requisite Yantra and Tantra duly expounded. By way of fees, the disciples dedicated themselves.
english translation
triruccAryAgrahInmaMtraM yaMtrataMtroktipUrvakam | ziSyau ca tau dakSiNAyAmAtmAnaM ca samarpayat 26 |
hk transliteration