1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
•
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:22.0%
नंदिकेश्वर उवाच । पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मंत्रं च समादिशत्परम् । निधाय तच्छीर्ष्णि करांबुजं शनैरुदण्मुखं संस्थितयोः सहांबिकः २५ ।
sanskrit
Nandikeśvara said: The lord in the company of his consort Ambikā, assumed the role of the preceptor for both of them. He screened them and placed his lotus-like hand on their heads as they faced the north and slowly taught them the great mantra.
english translation
naMdikezvara uvAca | punastayostatra tiraH paTaM guruH prakalpya maMtraM ca samAdizatparam | nidhAya tacchIrSNi karAMbujaM zanairudaNmukhaM saMsthitayoH sahAMbikaH 25 |
hk transliteration
Shiva Purana
Progress:22.0%
नंदिकेश्वर उवाच । पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मंत्रं च समादिशत्परम् । निधाय तच्छीर्ष्णि करांबुजं शनैरुदण्मुखं संस्थितयोः सहांबिकः २५ ।
sanskrit
Nandikeśvara said: The lord in the company of his consort Ambikā, assumed the role of the preceptor for both of them. He screened them and placed his lotus-like hand on their heads as they faced the north and slowly taught them the great mantra.
english translation
naMdikezvara uvAca | punastayostatra tiraH paTaM guruH prakalpya maMtraM ca samAdizatparam | nidhAya tacchIrSNi karAMbujaM zanairudaNmukhaM saMsthitayoH sahAMbikaH 25 |
hk transliteration