Shiva Purana
Progress:75.6%
प्रणीतापात्रमैशान्यां विन्यस्या पूरितं जलैः ॥ आज्यसंस्कारपर्यंतं कृत्वा संशोध्य स्रक्स्रुवौ ॥ ४१ ॥
The vessel brought was placed on the northeast side and filled with water. After performing the rituals of the sacrificial fire he repaired the garlands and screws.
english translation
praNItApAtramaizAnyAM vinyasyA pUritaM jalaiH ॥ AjyasaMskAraparyaMtaM kRtvA saMzodhya sraksruvau ॥ 41 ॥
hk transliteration by Sanscriptगर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ॥ कृत्वा पृथक्पृथग्घुत्वा जातमग्निं विचिन्तयेत् ॥ ४२ ॥
Then the pregnancy, the puberty, and the lifting of the seams were performed. Then one should stir them separately and think of the fire that has been created.
english translation
garbhAdhAnaM puMsavanaM sImantonnayanaM tataH ॥ kRtvA pRthakpRthagghutvA jAtamagniM vicintayet ॥ 42 ॥
hk transliteration by Sanscriptत्रिपादं सप्तहस्तं च चतुःशृंगं द्विशीर्षकम् ॥ मधुपिंगं त्रिनयनं सकपर्देन्दुशेखरम् ॥ ४३ ॥
It had three legs, seven hands, four horns and two heads. Honey-pink three-eyed with a curtained moon-peak.
english translation
tripAdaM saptahastaM ca catuHzRMgaM dvizIrSakam ॥ madhupiMgaM trinayanaM sakapardenduzekharam ॥ 43 ॥
hk transliteration by Sanscriptरक्तं रक्ताम्बरालेपं माल्यभूषणभूषितम् ॥ सर्वलक्षणसंपन्नं सोपवीतं त्रिमेखलम् ॥ ४४ ॥
He was dressed in red and dressed in red and was decorated with garlands and ornaments. He was endowed with all the characteristics and wore a sash and three belts.
english translation
raktaM raktAmbarAlepaM mAlyabhUSaNabhUSitam ॥ sarvalakSaNasaMpannaM sopavItaM trimekhalam ॥ 44 ॥
hk transliteration by Sanscriptशक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे ॥ तोमरं तालवृंतं च घृतपात्रं तथेतरैः ॥ ४५ ॥
He was very powerful and held a ladle and two ladles in his right hand. A tomara and a palm-tree vessel with ghee and others.
english translation
zaktimantaM sruksruvau ca dadhAnaM dakSiNe kare ॥ tomaraM tAlavRMtaM ca ghRtapAtraM tathetaraiH ॥ 45 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:75.6%
प्रणीतापात्रमैशान्यां विन्यस्या पूरितं जलैः ॥ आज्यसंस्कारपर्यंतं कृत्वा संशोध्य स्रक्स्रुवौ ॥ ४१ ॥
The vessel brought was placed on the northeast side and filled with water. After performing the rituals of the sacrificial fire he repaired the garlands and screws.
english translation
praNItApAtramaizAnyAM vinyasyA pUritaM jalaiH ॥ AjyasaMskAraparyaMtaM kRtvA saMzodhya sraksruvau ॥ 41 ॥
hk transliteration by Sanscriptगर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ॥ कृत्वा पृथक्पृथग्घुत्वा जातमग्निं विचिन्तयेत् ॥ ४२ ॥
Then the pregnancy, the puberty, and the lifting of the seams were performed. Then one should stir them separately and think of the fire that has been created.
english translation
garbhAdhAnaM puMsavanaM sImantonnayanaM tataH ॥ kRtvA pRthakpRthagghutvA jAtamagniM vicintayet ॥ 42 ॥
hk transliteration by Sanscriptत्रिपादं सप्तहस्तं च चतुःशृंगं द्विशीर्षकम् ॥ मधुपिंगं त्रिनयनं सकपर्देन्दुशेखरम् ॥ ४३ ॥
It had three legs, seven hands, four horns and two heads. Honey-pink three-eyed with a curtained moon-peak.
english translation
tripAdaM saptahastaM ca catuHzRMgaM dvizIrSakam ॥ madhupiMgaM trinayanaM sakapardenduzekharam ॥ 43 ॥
hk transliteration by Sanscriptरक्तं रक्ताम्बरालेपं माल्यभूषणभूषितम् ॥ सर्वलक्षणसंपन्नं सोपवीतं त्रिमेखलम् ॥ ४४ ॥
He was dressed in red and dressed in red and was decorated with garlands and ornaments. He was endowed with all the characteristics and wore a sash and three belts.
english translation
raktaM raktAmbarAlepaM mAlyabhUSaNabhUSitam ॥ sarvalakSaNasaMpannaM sopavItaM trimekhalam ॥ 44 ॥
hk transliteration by Sanscriptशक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे ॥ तोमरं तालवृंतं च घृतपात्रं तथेतरैः ॥ ४५ ॥
He was very powerful and held a ladle and two ladles in his right hand. A tomara and a palm-tree vessel with ghee and others.
english translation
zaktimantaM sruksruvau ca dadhAnaM dakSiNe kare ॥ tomaraM tAlavRMtaM ca ghRtapAtraM tathetaraiH ॥ 45 ॥
hk transliteration by Sanscript