Shiva Purana
Progress:74.5%
अस्त्रं पाशुपतं दिव्यं तत्रावाह्य समर्चयेत् ॥ शिवस्यारोप्यः तत्पात्रं द्विजस्यालंकृतस्य च ॥ ३१ ॥
One should invoke the divine weapon Pāśupata and worship it there. The vessel should be placed on Lord Śiva and decorated with ornaments.
english translation
astraM pAzupataM divyaM tatrAvAhya samarcayet ॥ zivasyAropyaH tatpAtraM dvijasyAlaMkRtasya ca ॥ 31 ॥
hk transliteration by Sanscriptन्यस्तास्त्रवपुषा तेन दीप्तयष्टिधरस्य च ॥ प्रासादपरिवारेभ्यो बहिर्मंगलनिःस्वनैः ॥ ३२ ॥
Then the body of the weapon was placed on the body of the man who carried a burning stick. Outside the palace walls there were auspicious sounds.
english translation
nyastAstravapuSA tena dIptayaSTidharasya ca ॥ prAsAdaparivArebhyo bahirmaMgalaniHsvanaiH ॥ 32 ॥
hk transliteration by Sanscriptनृत्यगेयादिभिश्चैव सह दीपध्वजादिभिः ॥ प्रदक्षिणत्रयं कृत्वा न द्रुतं चाविलम्बितम् ॥ ३३ ॥
Dancing, singing and other activities were performed along with lamps and flags. Having made three circumambulations he did not hurry or delay.
english translation
nRtyageyAdibhizcaiva saha dIpadhvajAdibhiH ॥ pradakSiNatrayaM kRtvA na drutaM cAvilambitam ॥ 33 ॥
hk transliteration by Sanscriptमहापीठं समावृत्य त्रिःप्रदक्षिणयोगतः ॥ पुनः प्रविष्टो द्वारस्थो यजमानः कृताञ्जलिः ॥ आदायाभ्यंतरं नीत्वा ह्यस्त्रमुद्वासयेत्ततः ॥ ३४ ॥
Cover the great seat and circumambulate it three times. The priest entered the gate again with folded hands Then he should take the weapon inside and drive it out.
english translation
mahApIThaM samAvRtya triHpradakSiNayogataH ॥ punaH praviSTo dvArastho yajamAnaH kRtAJjaliH ॥ AdAyAbhyaMtaraM nItvA hyastramudvAsayettataH ॥ 34 ॥
hk transliteration by Sanscriptप्रदक्षिणादिकं कृत्वा यथापूर्वोदितं क्रमात् ॥ आदाय चाष्टपुष्पाणि पूजामथ समापयेत् ॥ ३५ ॥
After, circumambulating the Lord, one should perform the rituals as described above. Taking eight flowers one should then complete the worship.
english translation
pradakSiNAdikaM kRtvA yathApUrvoditaM kramAt ॥ AdAya cASTapuSpANi pUjAmatha samApayet ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:74.5%
अस्त्रं पाशुपतं दिव्यं तत्रावाह्य समर्चयेत् ॥ शिवस्यारोप्यः तत्पात्रं द्विजस्यालंकृतस्य च ॥ ३१ ॥
One should invoke the divine weapon Pāśupata and worship it there. The vessel should be placed on Lord Śiva and decorated with ornaments.
english translation
astraM pAzupataM divyaM tatrAvAhya samarcayet ॥ zivasyAropyaH tatpAtraM dvijasyAlaMkRtasya ca ॥ 31 ॥
hk transliteration by Sanscriptन्यस्तास्त्रवपुषा तेन दीप्तयष्टिधरस्य च ॥ प्रासादपरिवारेभ्यो बहिर्मंगलनिःस्वनैः ॥ ३२ ॥
Then the body of the weapon was placed on the body of the man who carried a burning stick. Outside the palace walls there were auspicious sounds.
english translation
nyastAstravapuSA tena dIptayaSTidharasya ca ॥ prAsAdaparivArebhyo bahirmaMgalaniHsvanaiH ॥ 32 ॥
hk transliteration by Sanscriptनृत्यगेयादिभिश्चैव सह दीपध्वजादिभिः ॥ प्रदक्षिणत्रयं कृत्वा न द्रुतं चाविलम्बितम् ॥ ३३ ॥
Dancing, singing and other activities were performed along with lamps and flags. Having made three circumambulations he did not hurry or delay.
english translation
nRtyageyAdibhizcaiva saha dIpadhvajAdibhiH ॥ pradakSiNatrayaM kRtvA na drutaM cAvilambitam ॥ 33 ॥
hk transliteration by Sanscriptमहापीठं समावृत्य त्रिःप्रदक्षिणयोगतः ॥ पुनः प्रविष्टो द्वारस्थो यजमानः कृताञ्जलिः ॥ आदायाभ्यंतरं नीत्वा ह्यस्त्रमुद्वासयेत्ततः ॥ ३४ ॥
Cover the great seat and circumambulate it three times. The priest entered the gate again with folded hands Then he should take the weapon inside and drive it out.
english translation
mahApIThaM samAvRtya triHpradakSiNayogataH ॥ punaH praviSTo dvArastho yajamAnaH kRtAJjaliH ॥ AdAyAbhyaMtaraM nItvA hyastramudvAsayettataH ॥ 34 ॥
hk transliteration by Sanscriptप्रदक्षिणादिकं कृत्वा यथापूर्वोदितं क्रमात् ॥ आदाय चाष्टपुष्पाणि पूजामथ समापयेत् ॥ ३५ ॥
After, circumambulating the Lord, one should perform the rituals as described above. Taking eight flowers one should then complete the worship.
english translation
pradakSiNAdikaM kRtvA yathApUrvoditaM kramAt ॥ AdAya cASTapuSpANi pUjAmatha samApayet ॥ 35 ॥
hk transliteration by Sanscript