Shiva Purana
Progress:71.3%
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ॥ ब्रह्मेंद्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ३६ ॥
The inexhaustible Lord is visible to His devotees without effort. It is invisible even to Brahma, Indra, Vishnu, Rudra and other demigods.
english translation
bhaktAnAmaprayatnena dRzyamIzvaramavyayam ॥ brahmeMdraviSNurudrAdyairapi devairagocaram ॥ 36 ॥
hk transliteration by Sanscriptदेवसारं च विद्वद्भिरगोचरमिति श्रुतम् ॥ आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ३७ ॥
Learned men have heard that the essence of the demigods is invisible. It is the remedy for the sick of birth without beginning or middle.
english translation
devasAraM ca vidvadbhiragocaramiti zrutam ॥ AdimadhyAntarahitaM bheSajaM bhavarogiNAm ॥ 37 ॥
hk transliteration by Sanscriptशिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् ॥ पञ्चोपचारवद्भक्त्या पूजयेल्लिंगमुत्तमम् ॥ ३८ ॥
It is known as the Śiva-tattva and is fixed in the world for the sake of Śiva. One should worship this excellent Lingam with devotion as in the five rituals.
english translation
zivatattvamiti khyAtaM zivArthaM jagati sthiram ॥ paJcopacAravadbhaktyA pUjayelliMgamuttamam ॥ 38 ॥
hk transliteration by Sanscriptलिंगमूर्तिर्महेशस्य शिवस्य परमात्मनः ॥ स्नानकाले प्रकुर्वीत जयशब्दादिमंगलम् ॥ ३९ ॥
Linga is the embodiment of Lord Maheśa, Lord Śiva, the Supreme Soul. At the time of bathing one should chant the auspicious words Jaya and others.
english translation
liMgamUrtirmahezasya zivasya paramAtmanaH ॥ snAnakAle prakurvIta jayazabdAdimaMgalam ॥ 39 ॥
hk transliteration by Sanscriptपञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः ॥ मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः ॥ ४० ॥
Prepare five kinds of cow’s milk, ghee, milk, yogurt, honey and other ingredients. roots and fruit extracts and sesame seeds and mustard seeds.
english translation
paJcagavyaghRtakSIradadhimadhvAdipUrvakaiH ॥ mUlaiH phalAnAM sAraizca tilasarSapasaktubhiH ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:71.3%
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ॥ ब्रह्मेंद्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ३६ ॥
The inexhaustible Lord is visible to His devotees without effort. It is invisible even to Brahma, Indra, Vishnu, Rudra and other demigods.
english translation
bhaktAnAmaprayatnena dRzyamIzvaramavyayam ॥ brahmeMdraviSNurudrAdyairapi devairagocaram ॥ 36 ॥
hk transliteration by Sanscriptदेवसारं च विद्वद्भिरगोचरमिति श्रुतम् ॥ आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ३७ ॥
Learned men have heard that the essence of the demigods is invisible. It is the remedy for the sick of birth without beginning or middle.
english translation
devasAraM ca vidvadbhiragocaramiti zrutam ॥ AdimadhyAntarahitaM bheSajaM bhavarogiNAm ॥ 37 ॥
hk transliteration by Sanscriptशिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् ॥ पञ्चोपचारवद्भक्त्या पूजयेल्लिंगमुत्तमम् ॥ ३८ ॥
It is known as the Śiva-tattva and is fixed in the world for the sake of Śiva. One should worship this excellent Lingam with devotion as in the five rituals.
english translation
zivatattvamiti khyAtaM zivArthaM jagati sthiram ॥ paJcopacAravadbhaktyA pUjayelliMgamuttamam ॥ 38 ॥
hk transliteration by Sanscriptलिंगमूर्तिर्महेशस्य शिवस्य परमात्मनः ॥ स्नानकाले प्रकुर्वीत जयशब्दादिमंगलम् ॥ ३९ ॥
Linga is the embodiment of Lord Maheśa, Lord Śiva, the Supreme Soul. At the time of bathing one should chant the auspicious words Jaya and others.
english translation
liMgamUrtirmahezasya zivasya paramAtmanaH ॥ snAnakAle prakurvIta jayazabdAdimaMgalam ॥ 39 ॥
hk transliteration by Sanscriptपञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः ॥ मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः ॥ ४० ॥
Prepare five kinds of cow’s milk, ghee, milk, yogurt, honey and other ingredients. roots and fruit extracts and sesame seeds and mustard seeds.
english translation
paJcagavyaghRtakSIradadhimadhvAdipUrvakaiH ॥ mUlaiH phalAnAM sAraizca tilasarSapasaktubhiH ॥ 40 ॥
hk transliteration by Sanscript