Shiva Purana
Progress:71.1%
राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत् ॥ अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम् ॥ २६ ॥
Placing the objects known as rajavartamani, one should meditate on the limbs. The top cover of this is a pure white lotus seat.
english translation
rAjAvartamaNiprakhyAnnyasya gAtrANi bhAvayet ॥ asyordhvacchAdanaM padmamAsanaM vimalaM sitam ॥ 26 ॥
hk transliteration by Sanscriptअष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम् ॥ केसराणि च वामाद्या रुद्रावामादिशक्तिभिः ॥ २७ ॥
The eight leaves of the tree are said to have eight qualities, beginning with gold. The saffrons are also adorned with the left-handed powers of Rudra and the left-handed.
english translation
aSTapatrANi tasyAhuraNimAdiguNASTakam ॥ kesarANi ca vAmAdyA rudrAvAmAdizaktibhiH ॥ 27 ॥
hk transliteration by Sanscriptबीजान्यपि च ता एव शक्तयोंतर्मनोन्मनीः ॥ कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम् ॥ २८ ॥
The seeds too are those Śaktis alone Manonmanī etc. within. The pericarp is the greatest detachment and the stalk is the Śaivite knowledge.
english translation
bIjAnyapi ca tA eva zaktayoMtarmanonmanIH ॥ karNikAparavairAgyaM nAlaM jJAnaM zivAtmakam ॥ 28 ॥
hk transliteration by Sanscriptकन्दश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले ॥ त्रिमण्डलोपर्यात्मादि तत्त्वत्रितयमासनम् ॥ २९ ॥
The bulbous root at the extremity of the pericarp with the three zones shall be used in the Śaivite rites. Over the three zones the three Tattvas, Ātman etc. are the seats.
english translation
kandazca zivadharmAtmA karNikAnte trimaNDale ॥ trimaNDaloparyAtmAdi tattvatritayamAsanam ॥ 29 ॥
hk transliteration by Sanscriptसर्वासनोपरि सुखं विचित्रास्तरणास्तृतम् ॥ आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम् ॥ ३० ॥
Above the seats shall be conceived the divine seat refulgent with the pure learning or knowledge, very comfortable and covered over by a covering sheet of colours.
english translation
sarvAsanopari sukhaM vicitrAstaraNAstRtam ॥ AsanaM kalpayeddivyaM zuddhavidyAsamujjvalam ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:71.1%
राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत् ॥ अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम् ॥ २६ ॥
Placing the objects known as rajavartamani, one should meditate on the limbs. The top cover of this is a pure white lotus seat.
english translation
rAjAvartamaNiprakhyAnnyasya gAtrANi bhAvayet ॥ asyordhvacchAdanaM padmamAsanaM vimalaM sitam ॥ 26 ॥
hk transliteration by Sanscriptअष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम् ॥ केसराणि च वामाद्या रुद्रावामादिशक्तिभिः ॥ २७ ॥
The eight leaves of the tree are said to have eight qualities, beginning with gold. The saffrons are also adorned with the left-handed powers of Rudra and the left-handed.
english translation
aSTapatrANi tasyAhuraNimAdiguNASTakam ॥ kesarANi ca vAmAdyA rudrAvAmAdizaktibhiH ॥ 27 ॥
hk transliteration by Sanscriptबीजान्यपि च ता एव शक्तयोंतर्मनोन्मनीः ॥ कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम् ॥ २८ ॥
The seeds too are those Śaktis alone Manonmanī etc. within. The pericarp is the greatest detachment and the stalk is the Śaivite knowledge.
english translation
bIjAnyapi ca tA eva zaktayoMtarmanonmanIH ॥ karNikAparavairAgyaM nAlaM jJAnaM zivAtmakam ॥ 28 ॥
hk transliteration by Sanscriptकन्दश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले ॥ त्रिमण्डलोपर्यात्मादि तत्त्वत्रितयमासनम् ॥ २९ ॥
The bulbous root at the extremity of the pericarp with the three zones shall be used in the Śaivite rites. Over the three zones the three Tattvas, Ātman etc. are the seats.
english translation
kandazca zivadharmAtmA karNikAnte trimaNDale ॥ trimaNDaloparyAtmAdi tattvatritayamAsanam ॥ 29 ॥
hk transliteration by Sanscriptसर्वासनोपरि सुखं विचित्रास्तरणास्तृतम् ॥ आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम् ॥ ३० ॥
Above the seats shall be conceived the divine seat refulgent with the pure learning or knowledge, very comfortable and covered over by a covering sheet of colours.
english translation
sarvAsanopari sukhaM vicitrAstaraNAstRtam ॥ AsanaM kalpayeddivyaM zuddhavidyAsamujjvalam ॥ 30 ॥
hk transliteration by Sanscript