Shiva Purana
Progress:37.1%
यथास्वं क्रमशश्छित्वा शोधयित्वा यथागुणम् ॥ गुणितैरेव सोद्धातैरनिरुद्धैरथापि वा ॥ ४६ ॥
Gradually cut them into pieces and purify them according to their properties. Whether it is by the multiplied or by the unconstrained.
english translation
yathAsvaM kramazazchitvA zodhayitvA yathAguNam ॥ guNitaireva soddhAtairaniruddhairathApi vA ॥ 46 ॥
hk transliteration by Sanscriptहृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रसमन्विताम् ॥ छित्त्वा पर्यष्टकाकारं स्वात्मानं च सुषुम्णया ॥ ४७ ॥
The heart, throat, palate, eyebrows, middle and brahma-holes are situated in the body. He cut himself into eight pieces with the Sushumna.
english translation
hRtkaNThatAlubhrUmadhyabrahmarandhrasamanvitAm ॥ chittvA paryaSTakAkAraM svAtmAnaM ca suSumNayA ॥ 47 ॥
hk transliteration by Sanscriptद्वादशांतःस्थितस्येन्दोर्नीत्वोपरि शिवौजसि ॥ संहृत्यं वदनं पश्चाद्यथासंस्करणं लयात् ॥ ४८ ॥
The moon, which is situated in the twelfth house, is raised above the power of Lord Śiva. The face should be closed afterwards as it is processed by the rhythm.
english translation
dvAdazAMtaHsthitasyendornItvopari zivaujasi ॥ saMhRtyaM vadanaM pazcAdyathAsaMskaraNaM layAt ॥ 48 ॥
hk transliteration by Sanscriptशाक्तेनामृतवर्षेण संसिक्तायां तनौ पुनः ॥ अवतार्य स्वमात्मानममृतात्माकृतिं हृदि ॥ ४९ ॥
When the body was again sprinkled with the rain of nectar known as Śākta, He descended into the heart of himself in the form of the immortal soul.
english translation
zAktenAmRtavarSeNa saMsiktAyAM tanau punaH ॥ avatArya svamAtmAnamamRtAtmAkRtiM hRdi ॥ 49 ॥
hk transliteration by Sanscriptद्वादशांतःस्थितस्येन्दोः परस्ताच्छ्वेतपंकजे ॥ समासीनं महादेवं शंकरम्भक्तवत्सलम् ॥ ५० ॥
Beyond the moon in the twelfth month is a white lotus. Lord Mahadeva and Lord Śiva who are affectionate to their devotees are seated there.
english translation
dvAdazAMtaHsthitasyendoH parastAcchvetapaMkaje ॥ samAsInaM mahAdevaM zaMkarambhaktavatsalam ॥ 50 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:37.1%
यथास्वं क्रमशश्छित्वा शोधयित्वा यथागुणम् ॥ गुणितैरेव सोद्धातैरनिरुद्धैरथापि वा ॥ ४६ ॥
Gradually cut them into pieces and purify them according to their properties. Whether it is by the multiplied or by the unconstrained.
english translation
yathAsvaM kramazazchitvA zodhayitvA yathAguNam ॥ guNitaireva soddhAtairaniruddhairathApi vA ॥ 46 ॥
hk transliteration by Sanscriptहृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रसमन्विताम् ॥ छित्त्वा पर्यष्टकाकारं स्वात्मानं च सुषुम्णया ॥ ४७ ॥
The heart, throat, palate, eyebrows, middle and brahma-holes are situated in the body. He cut himself into eight pieces with the Sushumna.
english translation
hRtkaNThatAlubhrUmadhyabrahmarandhrasamanvitAm ॥ chittvA paryaSTakAkAraM svAtmAnaM ca suSumNayA ॥ 47 ॥
hk transliteration by Sanscriptद्वादशांतःस्थितस्येन्दोर्नीत्वोपरि शिवौजसि ॥ संहृत्यं वदनं पश्चाद्यथासंस्करणं लयात् ॥ ४८ ॥
The moon, which is situated in the twelfth house, is raised above the power of Lord Śiva. The face should be closed afterwards as it is processed by the rhythm.
english translation
dvAdazAMtaHsthitasyendornItvopari zivaujasi ॥ saMhRtyaM vadanaM pazcAdyathAsaMskaraNaM layAt ॥ 48 ॥
hk transliteration by Sanscriptशाक्तेनामृतवर्षेण संसिक्तायां तनौ पुनः ॥ अवतार्य स्वमात्मानममृतात्माकृतिं हृदि ॥ ४९ ॥
When the body was again sprinkled with the rain of nectar known as Śākta, He descended into the heart of himself in the form of the immortal soul.
english translation
zAktenAmRtavarSeNa saMsiktAyAM tanau punaH ॥ avatArya svamAtmAnamamRtAtmAkRtiM hRdi ॥ 49 ॥
hk transliteration by Sanscriptद्वादशांतःस्थितस्येन्दोः परस्ताच्छ्वेतपंकजे ॥ समासीनं महादेवं शंकरम्भक्तवत्सलम् ॥ ५० ॥
Beyond the moon in the twelfth month is a white lotus. Lord Mahadeva and Lord Śiva who are affectionate to their devotees are seated there.
english translation
dvAdazAMtaHsthitasyendoH parastAcchvetapaMkaje ॥ samAsInaM mahAdevaM zaMkarambhaktavatsalam ॥ 50 ॥
hk transliteration by Sanscript