Progress:83.0%

नन्दिकेश्वर उवाच।। यत्र वक्ता स्वयन्तण्डे ब्रह्मा साक्षाच्चतुर्मुखः।। तस्माद्ब्रह्मं समाख्यातं पुराणं प्रथमं मुने।। १२५।।

Nandikeśvara said:— O Taṇḍi, Brahma the four-faced deity is the main speaker. Hence, O sage, the first Purāṇa is called Brāhma.

english translation

nandikezvara uvAca|| yatra vaktA svayantaNDe brahmA sAkSAccaturmukhaH|| tasmAdbrahmaM samAkhyAtaM purANaM prathamaM mune|| 125||

hk transliteration by Sanscript