Progress:63.0%

भूयोपि भगवान् रुद्रस्संहर्ता काल एव हि ।। कल्पांते तत्प्रवक्ष्यामि मनोर्वैवस्वतस्य वै ।। ७६ ।।

Once again Lord Rudra is the destroyer of time I shall now describe that of Manu and Vaivasvata at the end of the Kalpa.

english translation

bhUyopi bhagavAn rudrassaMhartA kAla eva hi || kalpAMte tatpravakSyAmi manorvaivasvatasya vai || 76 ||

hk transliteration by Sanscript

इति ते कथितं सर्वं मन्वंतरसमुद्भवम् ।। विसर्गं पुण्यमाख्यानं धन्यं कुलविवर्द्धनम् ।। ७७ ।।

I have thus described to you everything that originated in the Manus. Visarga is a pious narrative and blessed for the enhancement of the family.

english translation

iti te kathitaM sarvaM manvaMtarasamudbhavam || visargaM puNyamAkhyAnaM dhanyaM kulavivarddhanam || 77 ||

hk transliteration by Sanscript