Shiva Purana

Progress:24.3%

तपसा सृज्यते विश्वं ब्रह्मा विश्वं विनाश्रमम् ॥ पाति विष्णुर्हरोऽप्यत्ति धत्ते शेषोऽखिलां महीम् ॥ ५२ ॥

It is by penance that Brahmā creates the universe; Viṣṇu protects it without any strain; Śiva annihilates and Śeṣa upholds the entire earth.

english translation

tapasA sRjyate vizvaM brahmA vizvaM vinAzramam ॥ pAti viSNurharo'pyatti dhatte zeSo'khilAM mahIm ॥ 52 ॥

hk transliteration by Sanscript