Progress:39.3%

।। काल्युवाच ।। यदुक्तं भवता योगिन्वचनं शंकर प्रभो ।। सा च किं प्रकृतिर्न स्यादतीतस्तां भवान्कथम् ।। 2.3.13.१०।।

Pārvatī said: O Yogin, O lord Śiva, based on what you said how can that Prakṛti cease to exist and how can you be considered beyond that Prakṛti?

english translation

|| kAlyuvAca || yaduktaM bhavatA yoginvacanaM zaMkara prabho || sA ca kiM prakRtirna syAdatItastAM bhavAnkatham || 2.3.13.10||

hk transliteration by Sanscript