Shiva Purana

Progress:8.7%

परिश्रमवतस्तस्य विष्णोः स्वाङ्गेभ्य एव च ।। जलधारा हि संयाता विविधाश्शिवमायया ।।५१।।

sanskrit

From the body of Viṣṇu who thus exerted himself, water-currents of various sorts began to flow as a result of Śiva’s Māyā.

english translation

parizramavatastasya viSNoH svAGgebhya eva ca || jaladhArA hi saMyAtA vividhAzzivamAyayA ||51||

hk transliteration