Shiva Purana

Progress:91.5%

ब्रह्मोवाच ।। श्रुत्वा तथा मतं तस्य क्षुवस्य मुनिसत्तमः ।। श्रुतिस्मृतिविरुद्धं तं चुकोपातीव भार्गवः।।१५।।

sanskrit

Brahmā said: On hearing that opinion of Kṣuva, O excellent sage, which went contrary to Vedas and Smṛtis, Śukra became angry.

english translation

brahmovAca || zrutvA tathA mataM tasya kSuvasya munisattamaH || zrutismRtiviruddhaM taM cukopAtIva bhArgavaH||15||

hk transliteration