Shiva Purana

Progress:28.2%

दौर्भाग्यं त्वयि संक्रांतं संक्रांतास्त्वयि चापदः ॥ यौ चानाराधितौ भक्त्या भवानीशंकरौ च तौ ॥ २६ ॥

Since Satī and Śiva are not propitiated by you, misfortune has befallen you. Miseries have attacked you.

english translation

daurbhAgyaM tvayi saMkrAMtaM saMkrAMtAstvayi cApadaH ॥ yau cAnArAdhitau bhaktyA bhavAnIzaMkarau ca tau ॥ 26 ॥

hk transliteration by Sanscript

दौर्भाग्यं त्वयि संक्रांतं संक्रांतास्त्वयि चापदः ॥ यौ चानाराधितौ भक्त्या भवानीशंकरौ च तौ ॥ २६ ॥ अनभ्यर्च्य शिवं शंभुं कल्याणं प्राप्नुयामिति ॥ किमस्ति गर्वो दुर्वारस्स गर्वोद्य विनश्यति ॥ २७ ॥

Do you feel proud enough to suppose that you can attain welfare without worshipping Śiva? That haughty pride will be quashed today.

english translation

daurbhAgyaM tvayi saMkrAMtaM saMkrAMtAstvayi cApadaH ॥ yau cAnArAdhitau bhaktyA bhavAnIzaMkarau ca tau ॥ 26 ॥ anabhyarcya zivaM zaMbhuM kalyANaM prApnuyAmiti ॥ kimasti garvo durvArassa garvodya vinazyati ॥ 27 ॥

hk transliteration by Sanscript

सर्वेशविमुखो भूत्वा देवेष्वेतेषु कस्तव ॥ करिष्यति सहायं तं न ते पश्यामि सर्वथा ॥ २८ ॥

I do not see anyone among these devas who will come to your assistance, since you are averse to the Lord.

english translation

sarvezavimukho bhUtvA deveSveteSu kastava ॥ kariSyati sahAyaM taM na te pazyAmi sarvathA ॥ 28 ॥

hk transliteration by Sanscript

यदि देवाः करिष्यंति साहाय्यमधुना तव ॥ तदा नाशं समाप्स्यंति शलभा इव वह्निना ॥ २९ ॥

If the devas were to come to your assistance, they are sure to be destroyed like moths by fire.

english translation

yadi devAH kariSyaMti sAhAyyamadhunA tava ॥ tadA nAzaM samApsyaMti zalabhA iva vahninA ॥ 29 ॥

hk transliteration by Sanscript

ज्वलत्वद्य मुखं ते वै यज्ञध्वंसो भवत्वति ॥ सहायास्तव यावंतस्ते ज्वलंत्वद्य सत्वरम् ॥ 2.2.31.३० ॥

Let your face burn. Let your sacrifice be quashed. Whoever comes as your assistant—let him be burnt today immediately.

english translation

jvalatvadya mukhaM te vai yajJadhvaMso bhavatvati ॥ sahAyAstava yAvaMtaste jvalaMtvadya satvaram ॥ 2.2.31.30 ॥

hk transliteration by Sanscript