Shiva Purana

Progress:65.4%

तदा सती शिवं ध्यात्वा स्वपतिं प्राणवल्लभम्।। सर्वं बुबोध हेतुं तं प्रियत्यागमयं मुने ।।५७।।

sanskrit

Then O sage, meditating on Śiva, her own beloved husband, Satī understood the matter which meant the abandonment of her own self.

english translation

tadA satI zivaM dhyAtvA svapatiM prANavallabham|| sarvaM bubodha hetuM taM priyatyAgamayaM mune ||57||

hk transliteration