Shiva Purana

Progress:25.4%

तदा सती शिवं ध्यात्वा स्वपतिं प्राणवल्लभम्॥ सर्वं बुबोध हेतुं तं प्रियत्यागमयं मुने ॥५७॥

Then O sage, meditating on Śiva, her own beloved husband, Satī understood the matter which meant the abandonment of her own self.

english translation

tadA satI zivaM dhyAtvA svapatiM prANavallabham॥ sarvaM bubodha hetuM taM priyatyAgamayaM mune ॥57॥

hk transliteration by Sanscript