Shiva Purana

Progress:12.1%

ततो दक्षः स्वयं यज्ञं कृतवान्गर्वितोऽहरम् ॥ सर्वानाहूय देवादीन् विष्णुं मां चाखिलाधिपः ॥२४॥

Then Dakṣa the haughty, performed a sacrifice without Śiva, although he had invited Viṣṇu, me and all other devas.

english translation

tato dakSaH svayaM yajJaM kRtavAngarvito'haram ॥ sarvAnAhUya devAdIn viSNuM mAM cAkhilAdhipaH ॥24॥

hk transliteration by Sanscript