Shiva Purana

Progress:62.1%

विश्वामित्र उवाच ॥ शृणु तात न विप्रोऽहं गाधिक्षत्रियबालकः ॥ विश्वामित्रेति विख्यातः क्षत्रियो विप्रसेवकः ॥ ९ ॥

Viśvāmitra said: Listen, O dear, I am not a brahmin. I am a Kṣatriya, son of Gādhi, famous as Viśvāmitra and a servant of brahmins.

english translation

vizvAmitra uvAca ॥ zRNu tAta na vipro'haM gAdhikSatriyabAlakaH ॥ vizvAmitreti vikhyAtaH kSatriyo viprasevakaH ॥ 9 ॥

hk transliteration by Sanscript