Shiva Purana

Progress:14.4%

सूत उवाच॥ द्विजाः शृणुत सद्भक्त्या शिवलिंगानि तानि च ॥ पश्चिमायां दिशायां वै यानि ख्यातानि भूतले॥ १॥

Sūta said:— O brahmins, listen with devotion to the phallic forms of Śiva that exist in the western quarter on this earth.

english translation

sUta uvAca॥ dvijAH zRNuta sadbhaktyA zivaliMgAni tAni ca ॥ pazcimAyAM dizAyAM vai yAni khyAtAni bhUtale॥ 1॥

hk transliteration by Sanscript