Shiva Purana

Progress:9.1%

सूत उवाच ॥ तच्छ्रुत्वोक्तं तया तत्र न्यूनं तु विद्यते बहु ॥ तदेव क्रियते चेद्वै सुखेन मरणं भवेत् ॥ २५ ॥

Sūta said:— On hearing these words she said—“There is much that is amiss. If you do the same I shall die happily.”

english translation

sUta uvAca ॥ tacchrutvoktaM tayA tatra nyUnaM tu vidyate bahu ॥ tadeva kriyate cedvai sukhena maraNaM bhavet ॥ 25 ॥

hk transliteration by Sanscript