Shiva Purana

Progress:82.2%

॥ सूत उवाच ॥ इत्युक्त्वांतर्दधे रुद्रस्सर्वदेवेश्वरः प्रभुः ॥ पश्यतस्तस्य विष्णोस्तु तत्रैव च मुनीश्वराः ॥ ३५ ॥

Sūta said:— O great sages, after saying this, lord Śiva, the lord of the gods, vanished there itself even as Viṣṇu was watching.

english translation

॥ sUta uvAca ॥ ityuktvAMtardadhe rudrassarvadevezvaraH prabhuH ॥ pazyatastasya viSNostu tatraiva ca munIzvarAH ॥ 35 ॥

hk transliteration by Sanscript