Shiva Purana

Progress:64.0%

तस्मै निवेदितं राज्ञे राक्षसानां यथार्थकम् ॥ सर्वं तच्चरितं तेन सकौतुकमथाद्भुतम् ॥ २ ॥

That wonderful incident was truthfully intimated to the king of Rākṣasas.

english translation

tasmai niveditaM rAjJe rAkSasAnAM yathArthakam ॥ sarvaM taccaritaM tena sakautukamathAdbhutam ॥ 2 ॥

hk transliteration by Sanscript