Shiva Purana

Progress:64.6%

अस्मिन्वने सदा वर्णधर्मा वै संभवंतु च ॥ ब्राह्मणक्षत्रियविशां शूद्राणां हि तथैव च ॥ १५ ॥

May the rites and activities of the four castes, Brahmins, Kṣatriyas, Vaiśyas and Śūdras flourish in this forest always.

english translation

asminvane sadA varNadharmA vai saMbhavaMtu ca ॥ brAhmaNakSatriyavizAM zUdrANAM hi tathaiva ca ॥ 15 ॥

hk transliteration by Sanscript