Shiva Purana

Progress:54.5%

सूत उवाच॥ इति श्रुत्वा वचस्तस्य स्वामिनश्शंकरस्य तत् ॥ प्रत्युवाच पुनर्गंगा पावनी सा सरिद्वरा ॥ ३० ॥

Sūta said:— On hearing these words of lord Śiva, Gaṅgā the sanctifying leading river replied.

english translation

sUta uvAca॥ iti zrutvA vacastasya svAminazzaMkarasya tat ॥ pratyuvAca punargaMgA pAvanI sA saridvarA ॥ 30 ॥

hk transliteration by Sanscript