1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
•
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
Progress:63.7%
6
अदृष्टाभ्यां तदा ताभ्यां स्वभावान्मुनिसत्तमाः ।। तावदृष्ट्वा तदा तौ च स्वमातृपितरौ द्विजाः ।। ६।।
Then the foremost of the sages by their own nature were unseen by them The brāhmaṇas then saw their mother and father.
english translation
adRSTAbhyAM tadA tAbhyAM svabhAvAnmunisattamAH || tAvadRSTvA tadA tau ca svamAtRpitarau dvijAH || 6||
7
महासंशयमापन्नौ प्रकृतिः पुरुषश्च तौ ।। तदा वाणी समुत्पन्ना निर्गुणात्परमात्मनः ।। तपश्चैव प्रकर्तव्यं ततस्सृष्टिरनुत्तमा ।। ७।।
Nature and the soul were in great doubt Then a voice emerged from the transcendental Supreme Soul One should also practice austerities and thereby attain supreme creation.
mahAsaMzayamApannau prakRtiH puruSazca tau || tadA vANI samutpannA nirguNAtparamAtmanaH || tapazcaiva prakartavyaM tatassRSTiranuttamA || 7||
8
प्रकृतिपुरुषाबूचतुः ।। तपसस्तु स्थलंनास्ति कुत्रावाभ्यां प्रभोऽधुना।। स्थित्वा तपः प्रकर्तव्यं तव शासनतश्शिव ।। ८ ।।
Prakṛti and Puruṣa said:— O lord Śiva, there is no place for penance. Where shall we sit and perform this penance at your behest?
prakRtipuruSAbUcatuH || tapasastu sthalaMnAsti kutrAvAbhyAM prabho'dhunA|| sthitvA tapaH prakartavyaM tava zAsanatazziva || 8 ||
9
ततश्च तेजसस्सारं पंचक्रोशात्मकं शुभम्।। सर्वोपकरणैर्युक्तं सुंदरं नगरं तथा।। ९।।
Then there is the auspicious essence of effulgence consisting of five krosas It was a beautiful city equipped with all amenities.
tatazca tejasassAraM paMcakrozAtmakaM zubham|| sarvopakaraNairyuktaM suMdaraM nagaraM tathA|| 9||
10
निर्माय प्रेषितं तत्स्वं निर्गुणेन शिवेन च।। अंतरिक्षे स्थितं तच्च पुरुषस्य समीपतः।। १०।।
He created it and sent it to himself by the transcendental and auspicious Lord. That which is situated in space is near the man.
nirmAya preSitaM tatsvaM nirguNena zivena ca|| aMtarikSe sthitaM tacca puruSasya samIpataH|| 10||
Chapter 22
Verses 1-5
Verses 11-15
Library
Shiva Purana
Koṭirudra-Saṃhitā
verses
verse
sanskrit
translation
english