Shiva Purana

Progress:45.1%

ततश्च विष्णुना दृष्टं किमेतद्दृश्यतेऽद्भुतम्॥ इत्याश्चर्यं तदा दृष्ट्वा शिरसः कम्पनं कृतम् ॥ १३ ॥

On seeing it and thinking “What is this wonderful thing in sight”, Viṣṇu shook his head.

english translation

tatazca viSNunA dRSTaM kimetaddRzyate'dbhutam॥ ityAzcaryaM tadA dRSTvA zirasaH kampanaM kRtam ॥ 13 ॥

hk transliteration by Sanscript