Shiva Purana

Progress:42.4%

सूत उवाच ॥ इति श्रुत्वा वचस्तस्य कामरूपेश्वरश्च सः ॥ मनसीति चिचिन्ताशु शिवविश्वासपूरितः ॥ ८ ॥

Sūta said:— On hearing his words, the lord of Kāmarūpa full of faith in Śiva thought within his mind thus.

english translation

sUta uvAca ॥ iti zrutvA vacastasya kAmarUpezvarazca saH ॥ manasIti cicintAzu zivavizvAsapUritaH ॥ 8 ॥

hk transliteration by Sanscript