Shiva Purana

Progress:42.8%

सूत उवाच ॥ इति तस्य वचः श्रुत्वा कामरूपेश्वरस्य सः ॥ क्रोधेन प्रचलद्गात्रो भीमो वचनमब्रवीत् ॥ १७ ॥

Sūta said:— On hearing these words of the king of Kāmarūpa, Bhīma spoke thunderingly, his body shaking with rage.

english translation

sUta uvAca ॥ iti tasya vacaH zrutvA kAmarUpezvarasya saH ॥ krodhena pracaladgAtro bhImo vacanamabravIt ॥ 17 ॥

hk transliteration by Sanscript