Shiva Purana

Progress:40.3%

ब्रह्मोवाच ॥ प्रसन्नोऽस्मि वरं ब्रूहि यत्ते मनसि वर्तते ॥ इति श्रुत्वा विधेर्वाक्यमब्रवीद्राक्षसो हि सः ॥ २९ ॥

Brahmā said:— “I am delighted with you. Mention the boon you desire in your mind.” On hearing the words of Brahmā the Rākṣasa said.

english translation

brahmovAca ॥ prasanno'smi varaM brUhi yatte manasi vartate ॥ iti zrutvA vidhervAkyamabravIdrAkSaso hi saH ॥ 29 ॥

hk transliteration by Sanscript