Progress:54.2%

सूत उवाच ।। इत्युक्तस्तु तदा ताभ्यां केदारे हिमसंश्रये ।। स्वयं च शंकरस्तस्थौ ज्योतीरूपो महेश्वरः ।। ७।।

Sūta said:— Thus requested, lord Śiva himself stayed in Kedāra on the Himavat in the form of Jyotirliṅga.

english translation

sUta uvAca || ityuktastu tadA tAbhyAM kedAre himasaMzraye || svayaM ca zaMkarastasthau jyotIrUpo mahezvaraH || 7||

hk transliteration by Sanscript