Shiva Purana

Progress:38.8%

दृष्ट्वा रूपं नरस्यैव तथा नारायणस्य हि ॥ केदारेश्वरशंभोश्च मुक्तभागी न संशयः ॥ २१ ॥

On seeing the forms of Nara, Nārāyaṇa and Kedāreśvara, undoubtedly he can achieve liberation.

english translation

dRSTvA rUpaM narasyaiva tathA nArAyaNasya hi ॥ kedArezvarazaMbhozca muktabhAgI na saMzayaH ॥ 21 ॥

hk transliteration by Sanscript