Shiva Purana

Progress:36.9%

मयि सर्वं विद्यते च न न्यूनं हि कदाचन॥ इति भावं समास्थाय संस्थितो नारदाग्रतः॥ ६॥

“Every thing is present in me. I am not deficient in anything.” It was with this obsession that he sat in front of Nārada.

english translation

mayi sarvaM vidyate ca na nyUnaM hi kadAcana॥ iti bhAvaM samAsthAya saMsthito nAradAgrataH॥ 6॥

hk transliteration by Sanscript