Shiva Purana
आधारशक्त्यनन्तौ द्वौ पीठाधस्तात्समर्चयेत् ॥ सिंहासनन्तदूर्ध्वन्तु समभ्यर्च्य यथाक्रमम् ॥ ४१ ॥
The two infinite base powers should be worshiped from under the seat. They worshiped him in order above the throne of the lion.
english translation
AdhArazaktyanantau dvau pIThAdhastAtsamarcayet ॥ siMhAsanantadUrdhvantu samabhyarcya yathAkramam ॥ 41 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
आधारशक्त्यनन्तौ द्वौ पीठाधस्तात्समर्चयेत् ॥ सिंहासनन्तदूर्ध्वन्तु समभ्यर्च्य यथाक्रमम् ॥ ४१ ॥
The two infinite base powers should be worshiped from under the seat. They worshiped him in order above the throne of the lion.
english translation
AdhArazaktyanantau dvau pIThAdhastAtsamarcayet ॥ siMhAsanantadUrdhvantu samabhyarcya yathAkramam ॥ 41 ॥
hk transliteration by Sanscript