Shiva Purana
प्रक्षाल्य ल्लिंगम्वेदीञ्च वस्त्रपूतैर्जलैस्ततः ॥ निःक्षिप्य पुष्पं शिरसि लिंगस्य प्रणवेन तु ॥ ३५॥
Then he washed the lingam and the altar with water cleansed with clothes Throwing flowers on the head of the Linga with the oṁkāra.
english translation
prakSAlya lliMgamvedIJca vastrapUtairjalaistataH ॥ niHkSipya puSpaM zirasi liMgasya praNavena tu ॥ 35॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
प्रक्षाल्य ल्लिंगम्वेदीञ्च वस्त्रपूतैर्जलैस्ततः ॥ निःक्षिप्य पुष्पं शिरसि लिंगस्य प्रणवेन तु ॥ ३५॥
Then he washed the lingam and the altar with water cleansed with clothes Throwing flowers on the head of the Linga with the oṁkāra.
english translation
prakSAlya lliMgamvedIJca vastrapUtairjalaistataH ॥ niHkSipya puSpaM zirasi liMgasya praNavena tu ॥ 35॥
hk transliteration by Sanscript