Shiva Purana
यद्वेदादौ स्वरम्प्राहुर्वाच्यवाचकभावतः ॥ वेदैकवेद्यं याथात्म्याद्वेदान्ते च प्रतिष्ठितम् ॥ १० ॥
That which is called the vowel in the beginning of the Vedas in the sense of expressing and signifying. It is the only Veda and is established in the Vedanta by its truthfulness.
english translation
yadvedAdau svaramprAhurvAcyavAcakabhAvataH ॥ vedaikavedyaM yAthAtmyAdvedAnte ca pratiSThitam ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
यद्वेदादौ स्वरम्प्राहुर्वाच्यवाचकभावतः ॥ वेदैकवेद्यं याथात्म्याद्वेदान्ते च प्रतिष्ठितम् ॥ १० ॥
That which is called the vowel in the beginning of the Vedas in the sense of expressing and signifying. It is the only Veda and is established in the Vedanta by its truthfulness.
english translation
yadvedAdau svaramprAhurvAcyavAcakabhAvataH ॥ vedaikavedyaM yAthAtmyAdvedAnte ca pratiSThitam ॥ 10 ॥
hk transliteration by Sanscript