Shiva Purana
इत्थमावरणाभ्यर्चां कृत्वा विक्षेपशान्तये ॥ पुनरभ्यर्च्य देवेशम्प्रणवं च शिवं वदेत्॥ २९॥
After performing the Āvaraṇa worship thus, the devotee shall worship the lord of the gods again for allaying his mental disturbance. He shall know Praṇava as Śiva.
english translation
itthamAvaraNAbhyarcAM kRtvA vikSepazAntaye ॥ punarabhyarcya devezampraNavaM ca zivaM vadet॥ 29॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
इत्थमावरणाभ्यर्चां कृत्वा विक्षेपशान्तये ॥ पुनरभ्यर्च्य देवेशम्प्रणवं च शिवं वदेत्॥ २९॥
After performing the Āvaraṇa worship thus, the devotee shall worship the lord of the gods again for allaying his mental disturbance. He shall know Praṇava as Śiva.
english translation
itthamAvaraNAbhyarcAM kRtvA vikSepazAntaye ॥ punarabhyarcya devezampraNavaM ca zivaM vadet॥ 29॥
hk transliteration by Sanscript