Shiva Purana
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ॥ यथाविधि विधानज्ञश्शिवप्रीत्यर्थमेव च ॥ २७ ॥
For the satisfaction of Śiva, the knower of the rules shall worship Kṣetrapāla of Rudra facing the west, in accordance with the rules.
english translation
pazcimAbhimukhaM raudraM kSetrapAlaM samarcayet ॥ yathAvidhi vidhAnajJazzivaprItyarthameva ca ॥ 27 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ॥ यथाविधि विधानज्ञश्शिवप्रीत्यर्थमेव च ॥ २७ ॥
For the satisfaction of Śiva, the knower of the rules shall worship Kṣetrapāla of Rudra facing the west, in accordance with the rules.
english translation
pazcimAbhimukhaM raudraM kSetrapAlaM samarcayet ॥ yathAvidhi vidhAnajJazzivaprItyarthameva ca ॥ 27 ॥
hk transliteration by Sanscript