Shiva Purana
श्रीमत्त्रिशूलमीशाने वज्रं माहेन्द्रदिङ्मुखे ॥ परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ २५ ॥
The beautiful trident is in the north and the thunderbolt is in the south face of Gaindra. One should worship the ax and the arrow on the southern side of the fire.
english translation
zrImattrizUlamIzAne vajraM mAhendradiGmukhe ॥ parazuM vahnidigbhAge yAmye sAyakamarcayet ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
श्रीमत्त्रिशूलमीशाने वज्रं माहेन्द्रदिङ्मुखे ॥ परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ २५ ॥
The beautiful trident is in the north and the thunderbolt is in the south face of Gaindra. One should worship the ax and the arrow on the southern side of the fire.
english translation
zrImattrizUlamIzAne vajraM mAhendradiGmukhe ॥ parazuM vahnidigbhAge yAmye sAyakamarcayet ॥ 25 ॥
hk transliteration by Sanscript